Saturday, October 15, 2016

Venkateshwara Stotrams - Hindi - English


ॐ नमो वेंकटेशाय शेषाद्रिनिलयाय च ।
वृषदृग्गोचरायाथ विष्णवे सततं नमः ॥

सदंजनगिरीशाय वृषाद्रिपतये नमः ।
मेरुपुत्रगिरीशाय सरस्स्वामितटं जुषे ॥

कुमारकल्पसेव्याय वज्रदृग्विषयाय च ।
सुवर्चलासुतान्यस्त-सेनापत्यकराय च ॥

रामाय पद्मनाभाय सदा वायुस्तुताय च ।
त्यक्तवैकुण्टलोकाय गुह्यकुंजविहारिणे ॥

हरिचंदनगोप्तेंद्रस्वामिने सततं नमः ।
शंकरऽजननेत्राब्जविषयाय नमो नमः ॥

वसूपरिचरित्राय कृष्णाय सततं नमः ।
अब्धिकन्यापरिष्वक्तवक्षसे वेंकटाय च ॥

सनकादिमहायोगिपूजिताय नमो नमः ।
देवजित्प्रमुखानंतदैत्यसंघप्रणासिने ॥

श्वेतद्वीपे वसन्मुक्तपूजितांघ्रियुगाय च ।
शेषपर्वतरूपत्वप्रशासनवराय च ॥

सानुस्थापिततार्क्ष्याय तार्क्ष्याचलनिवासिने ।
मायागूढविमानाय गरुडस्कन्धवासिने ॥

अनंतशिरसे नित्यमनंताक्षाय ते नमः ।
अनंतचरणाय श्रीशैलनिलयाय च ॥

दामोदरय ते नित्यं नीलमेघनिभाय च ।
ब्रह्मादिदेवदृष्टाय विश्वरूपाय ते नमः ॥

वेंकटागतसद्धेमविमानांतर्गताय च ।
अगस्त्यार्चिताशेषजनदृग्विषयाय च ॥

वासुदेवाय हरये तीर्थपंचकवासिने ।
वामदेवप्रियायाथ जनकेष्टप्रदाय च ॥

वाक्पतिब्रह्मधात्रे च चंद्रलावण्यदायिने ।
मार्कण्डेयमहातीर्थजातपुण्यप्रदाय च ॥

नारायणनगेशाय ब्रह्मकॢप्तोत्सवाय च ।
शंकचक्रगदापद्मलसत्करतलाय च ॥

द्रवन्मृगमदासक्तविग्रहाय नमो नमः ।
केशवाय नमस्तुभ्यं नित्ययौवनमूर्तये ॥

अर्थितार्थप्रदात्रे च विश्वतोर्थौघहारिणे ।
तीर्थस्वामिसरःस्नातजनाभीष्टप्रदाय च ॥

कुमारधारिकास्कन्दमह्यशक्ति-प्रदाय च ।
जमदग्निसमद्भूतपौत्रिणे कूर्ममूर्तये ॥

किन्नरद्वंद्वशापांतप्रदात्रे माधवाय च ।
वैखानसमुनिश्रेष्ठ-पूजिताय नमो नमः ॥

सिंहाचलनिवासाय श्रीमन्नारायणाय च ।
सद्भक्तनीलकण्ठाय नृसिंहाय नमो नमः ॥

कुमुदाक्षगणश्रेष्ठसेनापत्यप्रदाय च ।
दुर्मेधःप्राणहर्त्रे च वामनाय नमो नमः ॥

क्षत्रियान्तकरामाय मत्स्यरूपाय ते नमः ।
पाण्डवाघप्रहर्त्रे च श्रीधराय नमो नमः ॥

उपत्यकाप्रदेशस्थशंकरध्यानमूर्तये ।
रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने ॥

लसल्लक्ष्मीकरांभोजदत्तकल्हारकस्रजे ।
शालिग्रामनिवासाय शुकदृग्विषयाय च ॥

नारायणार्थिताशेषजनदृग्विषयाय च ।
मृगयारसिकायाथ वृषभासुरहारिणे ॥

अंजनागोत्रपतये वृषभाचलवासिने ।
अंजनासुतदात्रे च माधवस्याघहारिणे ॥

प्रियाङ्गप्रियकोलाय श्वेतकोलवराय च ।
नीलधेनुपयोधारासेकदेहोद्भवाय च ॥
सगरप्रियमित्राय चोलपुत्रप्रियाय च ।
सुधर्मिणे सुचैतन्यप्रदात्रे मधुघातिने ॥

कृष्णाख्यविप्रवेदान्तदेशिकत्व प्रियाय च ।
वराहाचलनाथाय बलभद्राय ते नमः ॥

त्रिविक्रमाय महते हृषीकेशाय ते नमः ।
अच्युताय नमो नित्यं नीलाद्रिनिलयाय च ॥

नमः क्षीराब्धिनाथाय वैकुंठाचलवासिने ।
मुकुंदाय नमो नित्यं अनंताय नमो नमः ॥

विरिंचभ्यर्तितानीतसौम्यरूपाय ते नमः ।
सुवर्णमुखरीस्नातमनुजाभीष्टदायिने ॥

हलायुधजगत्तीर्थसमस्तफलदायिने ।
गोविन्दाय नमो नित्यं श्रीनिवासाय ते नमः ॥


श्रीवराहपुराणे श्रीवेंकटेशाष्टोत्तरशतनामस्तोत्रं संपूर्णम्


Sri Venkateshwara Ashtothara Shata Nama Stotram

sanatana
____________________


____________________


 Sri Venkateshwara Ashtothara Shata Nama Stotram Text - Hindi


http://sanskritdocuments.org/doc_vishhnu/venkatesha4.html?lang=sa

Sri Venkateshwara Ashtothara Shata Namavali - Text English


http://godbhajans.blogspot.in/2010/01/venkateswara-ashothram.html

All Stotrams of Venkateshwara
http://sanskritdocuments.org/sanskrit/by-category/venkateshwara.php

No comments:

Post a Comment